| Singular | Dual | Plural |
Nominativo |
करण्डफलकः
karaṇḍaphalakaḥ
|
करण्डफलकौ
karaṇḍaphalakau
|
करण्डफलकाः
karaṇḍaphalakāḥ
|
Vocativo |
करण्डफलक
karaṇḍaphalaka
|
करण्डफलकौ
karaṇḍaphalakau
|
करण्डफलकाः
karaṇḍaphalakāḥ
|
Acusativo |
करण्डफलकम्
karaṇḍaphalakam
|
करण्डफलकौ
karaṇḍaphalakau
|
करण्डफलकान्
karaṇḍaphalakān
|
Instrumental |
करण्डफलकेन
karaṇḍaphalakena
|
करण्डफलकाभ्याम्
karaṇḍaphalakābhyām
|
करण्डफलकैः
karaṇḍaphalakaiḥ
|
Dativo |
करण्डफलकाय
karaṇḍaphalakāya
|
करण्डफलकाभ्याम्
karaṇḍaphalakābhyām
|
करण्डफलकेभ्यः
karaṇḍaphalakebhyaḥ
|
Ablativo |
करण्डफलकात्
karaṇḍaphalakāt
|
करण्डफलकाभ्याम्
karaṇḍaphalakābhyām
|
करण्डफलकेभ्यः
karaṇḍaphalakebhyaḥ
|
Genitivo |
करण्डफलकस्य
karaṇḍaphalakasya
|
करण्डफलकयोः
karaṇḍaphalakayoḥ
|
करण्डफलकानाम्
karaṇḍaphalakānām
|
Locativo |
करण्डफलके
karaṇḍaphalake
|
करण्डफलकयोः
karaṇḍaphalakayoḥ
|
करण्डफलकेषु
karaṇḍaphalakeṣu
|