| Singular | Dual | Plural |
Nominativo |
करभवल्लभः
karabhavallabhaḥ
|
करभवल्लभौ
karabhavallabhau
|
करभवल्लभाः
karabhavallabhāḥ
|
Vocativo |
करभवल्लभ
karabhavallabha
|
करभवल्लभौ
karabhavallabhau
|
करभवल्लभाः
karabhavallabhāḥ
|
Acusativo |
करभवल्लभम्
karabhavallabham
|
करभवल्लभौ
karabhavallabhau
|
करभवल्लभान्
karabhavallabhān
|
Instrumental |
करभवल्लभेन
karabhavallabhena
|
करभवल्लभाभ्याम्
karabhavallabhābhyām
|
करभवल्लभैः
karabhavallabhaiḥ
|
Dativo |
करभवल्लभाय
karabhavallabhāya
|
करभवल्लभाभ्याम्
karabhavallabhābhyām
|
करभवल्लभेभ्यः
karabhavallabhebhyaḥ
|
Ablativo |
करभवल्लभात्
karabhavallabhāt
|
करभवल्लभाभ्याम्
karabhavallabhābhyām
|
करभवल्लभेभ्यः
karabhavallabhebhyaḥ
|
Genitivo |
करभवल्लभस्य
karabhavallabhasya
|
करभवल्लभयोः
karabhavallabhayoḥ
|
करभवल्लभानाम्
karabhavallabhānām
|
Locativo |
करभवल्लभे
karabhavallabhe
|
करभवल्लभयोः
karabhavallabhayoḥ
|
करभवल्लभेषु
karabhavallabheṣu
|