| Singular | Dual | Plural |
Nominativo |
करेणुमती
kareṇumatī
|
करेणुमत्यौ
kareṇumatyau
|
करेणुमत्यः
kareṇumatyaḥ
|
Vocativo |
करेणुमति
kareṇumati
|
करेणुमत्यौ
kareṇumatyau
|
करेणुमत्यः
kareṇumatyaḥ
|
Acusativo |
करेणुमतीम्
kareṇumatīm
|
करेणुमत्यौ
kareṇumatyau
|
करेणुमतीः
kareṇumatīḥ
|
Instrumental |
करेणुमत्या
kareṇumatyā
|
करेणुमतीभ्याम्
kareṇumatībhyām
|
करेणुमतीभिः
kareṇumatībhiḥ
|
Dativo |
करेणुमत्यै
kareṇumatyai
|
करेणुमतीभ्याम्
kareṇumatībhyām
|
करेणुमतीभ्यः
kareṇumatībhyaḥ
|
Ablativo |
करेणुमत्याः
kareṇumatyāḥ
|
करेणुमतीभ्याम्
kareṇumatībhyām
|
करेणुमतीभ्यः
kareṇumatībhyaḥ
|
Genitivo |
करेणुमत्याः
kareṇumatyāḥ
|
करेणुमत्योः
kareṇumatyoḥ
|
करेणुमतीनाम्
kareṇumatīnām
|
Locativo |
करेणुमत्याम्
kareṇumatyām
|
करेणुमत्योः
kareṇumatyoḥ
|
करेणुमतीषु
kareṇumatīṣu
|