| Singular | Dual | Plural |
Nominativo |
करञ्जफलकः
karañjaphalakaḥ
|
करञ्जफलकौ
karañjaphalakau
|
करञ्जफलकाः
karañjaphalakāḥ
|
Vocativo |
करञ्जफलक
karañjaphalaka
|
करञ्जफलकौ
karañjaphalakau
|
करञ्जफलकाः
karañjaphalakāḥ
|
Acusativo |
करञ्जफलकम्
karañjaphalakam
|
करञ्जफलकौ
karañjaphalakau
|
करञ्जफलकान्
karañjaphalakān
|
Instrumental |
करञ्जफलकेन
karañjaphalakena
|
करञ्जफलकाभ्याम्
karañjaphalakābhyām
|
करञ्जफलकैः
karañjaphalakaiḥ
|
Dativo |
करञ्जफलकाय
karañjaphalakāya
|
करञ्जफलकाभ्याम्
karañjaphalakābhyām
|
करञ्जफलकेभ्यः
karañjaphalakebhyaḥ
|
Ablativo |
करञ्जफलकात्
karañjaphalakāt
|
करञ्जफलकाभ्याम्
karañjaphalakābhyām
|
करञ्जफलकेभ्यः
karañjaphalakebhyaḥ
|
Genitivo |
करञ्जफलकस्य
karañjaphalakasya
|
करञ्जफलकयोः
karañjaphalakayoḥ
|
करञ्जफलकानाम्
karañjaphalakānām
|
Locativo |
करञ्जफलके
karañjaphalake
|
करञ्जफलकयोः
karañjaphalakayoḥ
|
करञ्जफलकेषु
karañjaphalakeṣu
|