|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मक्षयः
					karmakṣayaḥ 
 | कर्मक्षयौ
					karmakṣayau 
 | कर्मक्षयाः
					karmakṣayāḥ 
 | 
          | Vocativo | कर्मक्षय
					karmakṣaya 
 | कर्मक्षयौ
					karmakṣayau 
 | कर्मक्षयाः
					karmakṣayāḥ 
 | 
          | Acusativo | कर्मक्षयम्
					karmakṣayam 
 | कर्मक्षयौ
					karmakṣayau 
 | कर्मक्षयान्
					karmakṣayān 
 | 
          | Instrumental | कर्मक्षयेण
					karmakṣayeṇa 
 | कर्मक्षयाभ्याम्
					karmakṣayābhyām 
 | कर्मक्षयैः
					karmakṣayaiḥ 
 | 
          | Dativo | कर्मक्षयाय
					karmakṣayāya 
 | कर्मक्षयाभ्याम्
					karmakṣayābhyām 
 | कर्मक्षयेभ्यः
					karmakṣayebhyaḥ 
 | 
          | Ablativo | कर्मक्षयात्
					karmakṣayāt 
 | कर्मक्षयाभ्याम्
					karmakṣayābhyām 
 | कर्मक्षयेभ्यः
					karmakṣayebhyaḥ 
 | 
          | Genitivo | कर्मक्षयस्य
					karmakṣayasya 
 | कर्मक्षययोः
					karmakṣayayoḥ 
 | कर्मक्षयाणाम्
					karmakṣayāṇām 
 | 
          | Locativo | कर्मक्षये
					karmakṣaye 
 | कर्मक्षययोः
					karmakṣayayoḥ 
 | कर्मक्षयेषु
					karmakṣayeṣu 
 |