|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मचित्
					karmacit 
 | कर्मचिती
					karmacitī 
 | कर्मचिन्ति
					karmacinti 
 | 
          | Vocativo | कर्मचित्
					karmacit 
 | कर्मचिती
					karmacitī 
 | कर्मचिन्ति
					karmacinti 
 | 
          | Acusativo | कर्मचित्
					karmacit 
 | कर्मचिती
					karmacitī 
 | कर्मचिन्ति
					karmacinti 
 | 
          | Instrumental | कर्मचिता
					karmacitā 
 | कर्मचिद्भ्याम्
					karmacidbhyām 
 | कर्मचिद्भिः
					karmacidbhiḥ 
 | 
          | Dativo | कर्मचिते
					karmacite 
 | कर्मचिद्भ्याम्
					karmacidbhyām 
 | कर्मचिद्भ्यः
					karmacidbhyaḥ 
 | 
          | Ablativo | कर्मचितः
					karmacitaḥ 
 | कर्मचिद्भ्याम्
					karmacidbhyām 
 | कर्मचिद्भ्यः
					karmacidbhyaḥ 
 | 
          | Genitivo | कर्मचितः
					karmacitaḥ 
 | कर्मचितोः
					karmacitoḥ 
 | कर्मचिताम्
					karmacitām 
 | 
          | Locativo | कर्मचिति
					karmaciti 
 | कर्मचितोः
					karmacitoḥ 
 | कर्मचित्सु
					karmacitsu 
 |