| Singular | Dual | Plural |
| Nominativo |
कर्मरत्नावली
karmaratnāvalī
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावल्यः
karmaratnāvalyaḥ
|
| Vocativo |
कर्मरत्नावलि
karmaratnāvali
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावल्यः
karmaratnāvalyaḥ
|
| Acusativo |
कर्मरत्नावलीम्
karmaratnāvalīm
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावलीः
karmaratnāvalīḥ
|
| Instrumental |
कर्मरत्नावल्या
karmaratnāvalyā
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभिः
karmaratnāvalībhiḥ
|
| Dativo |
कर्मरत्नावल्यै
karmaratnāvalyai
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभ्यः
karmaratnāvalībhyaḥ
|
| Ablativo |
कर्मरत्नावल्याः
karmaratnāvalyāḥ
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभ्यः
karmaratnāvalībhyaḥ
|
| Genitivo |
कर्मरत्नावल्याः
karmaratnāvalyāḥ
|
कर्मरत्नावल्योः
karmaratnāvalyoḥ
|
कर्मरत्नावलीनाम्
karmaratnāvalīnām
|
| Locativo |
कर्मरत्नावल्याम्
karmaratnāvalyām
|
कर्मरत्नावल्योः
karmaratnāvalyoḥ
|
कर्मरत्नावलीषु
karmaratnāvalīṣu
|