| Singular | Dual | Plural |
Nominativo |
कर्मरत्नावली
karmaratnāvalī
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावल्यः
karmaratnāvalyaḥ
|
Vocativo |
कर्मरत्नावलि
karmaratnāvali
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावल्यः
karmaratnāvalyaḥ
|
Acusativo |
कर्मरत्नावलीम्
karmaratnāvalīm
|
कर्मरत्नावल्यौ
karmaratnāvalyau
|
कर्मरत्नावलीः
karmaratnāvalīḥ
|
Instrumental |
कर्मरत्नावल्या
karmaratnāvalyā
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभिः
karmaratnāvalībhiḥ
|
Dativo |
कर्मरत्नावल्यै
karmaratnāvalyai
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभ्यः
karmaratnāvalībhyaḥ
|
Ablativo |
कर्मरत्नावल्याः
karmaratnāvalyāḥ
|
कर्मरत्नावलीभ्याम्
karmaratnāvalībhyām
|
कर्मरत्नावलीभ्यः
karmaratnāvalībhyaḥ
|
Genitivo |
कर्मरत्नावल्याः
karmaratnāvalyāḥ
|
कर्मरत्नावल्योः
karmaratnāvalyoḥ
|
कर्मरत्नावलीनाम्
karmaratnāvalīnām
|
Locativo |
कर्मरत्नावल्याम्
karmaratnāvalyām
|
कर्मरत्नावल्योः
karmaratnāvalyoḥ
|
कर्मरत्नावलीषु
karmaratnāvalīṣu
|