| Singular | Dual | Plural |
| Nominativo |
कर्मवान्
karmavān
|
कर्मवन्तौ
karmavantau
|
कर्मवन्तः
karmavantaḥ
|
| Vocativo |
कर्मवन्
karmavan
|
कर्मवन्तौ
karmavantau
|
कर्मवन्तः
karmavantaḥ
|
| Acusativo |
कर्मवन्तम्
karmavantam
|
कर्मवन्तौ
karmavantau
|
कर्मवतः
karmavataḥ
|
| Instrumental |
कर्मवता
karmavatā
|
कर्मवद्भ्याम्
karmavadbhyām
|
कर्मवद्भिः
karmavadbhiḥ
|
| Dativo |
कर्मवते
karmavate
|
कर्मवद्भ्याम्
karmavadbhyām
|
कर्मवद्भ्यः
karmavadbhyaḥ
|
| Ablativo |
कर्मवतः
karmavataḥ
|
कर्मवद्भ्याम्
karmavadbhyām
|
कर्मवद्भ्यः
karmavadbhyaḥ
|
| Genitivo |
कर्मवतः
karmavataḥ
|
कर्मवतोः
karmavatoḥ
|
कर्मवताम्
karmavatām
|
| Locativo |
कर्मवति
karmavati
|
कर्मवतोः
karmavatoḥ
|
कर्मवत्सु
karmavatsu
|