| Singular | Dual | Plural |
| Nominativo |
कर्मवशिताः
karmavaśitāḥ
|
कर्मवशितौ
karmavaśitau
|
कर्मवशिताः
karmavaśitāḥ
|
| Vocativo |
कर्मवशिताः
karmavaśitāḥ
|
कर्मवशितौ
karmavaśitau
|
कर्मवशिताः
karmavaśitāḥ
|
| Acusativo |
कर्मवशिताम्
karmavaśitām
|
कर्मवशितौ
karmavaśitau
|
कर्मवशितान्
karmavaśitān
|
| Instrumental |
कर्मवशिता
karmavaśitā
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभिः
karmavaśitābhiḥ
|
| Dativo |
कर्मवशितै
karmavaśitai
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
| Ablativo |
कर्मवशिताः
karmavaśitāḥ
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
| Genitivo |
कर्मवशिताः
karmavaśitāḥ
|
कर्मवशितौः
karmavaśitauḥ
|
कर्मवशिताम्
karmavaśitām
|
| Locativo |
कर्मवशिते
karmavaśite
|
कर्मवशितौः
karmavaśitauḥ
|
कर्मवशितासु
karmavaśitāsu
|