| Singular | Dual | Plural |
Nominativo |
कर्मशूरा
karmaśūrā
|
कर्मशूरे
karmaśūre
|
कर्मशूराः
karmaśūrāḥ
|
Vocativo |
कर्मशूरे
karmaśūre
|
कर्मशूरे
karmaśūre
|
कर्मशूराः
karmaśūrāḥ
|
Acusativo |
कर्मशूराम्
karmaśūrām
|
कर्मशूरे
karmaśūre
|
कर्मशूराः
karmaśūrāḥ
|
Instrumental |
कर्मशूरया
karmaśūrayā
|
कर्मशूराभ्याम्
karmaśūrābhyām
|
कर्मशूराभिः
karmaśūrābhiḥ
|
Dativo |
कर्मशूरायै
karmaśūrāyai
|
कर्मशूराभ्याम्
karmaśūrābhyām
|
कर्मशूराभ्यः
karmaśūrābhyaḥ
|
Ablativo |
कर्मशूरायाः
karmaśūrāyāḥ
|
कर्मशूराभ्याम्
karmaśūrābhyām
|
कर्मशूराभ्यः
karmaśūrābhyaḥ
|
Genitivo |
कर्मशूरायाः
karmaśūrāyāḥ
|
कर्मशूरयोः
karmaśūrayoḥ
|
कर्मशूराणाम्
karmaśūrāṇām
|
Locativo |
कर्मशूरायाम्
karmaśūrāyām
|
कर्मशूरयोः
karmaśūrayoḥ
|
कर्मशूरासु
karmaśūrāsu
|