| Singular | Dual | Plural |
Nominativo |
कर्मसंन्यासिका
karmasaṁnyāsikā
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकाः
karmasaṁnyāsikāḥ
|
Vocativo |
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकाः
karmasaṁnyāsikāḥ
|
Acusativo |
कर्मसंन्यासिकाम्
karmasaṁnyāsikām
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकाः
karmasaṁnyāsikāḥ
|
Instrumental |
कर्मसंन्यासिकया
karmasaṁnyāsikayā
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकाभिः
karmasaṁnyāsikābhiḥ
|
Dativo |
कर्मसंन्यासिकायै
karmasaṁnyāsikāyai
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकाभ्यः
karmasaṁnyāsikābhyaḥ
|
Ablativo |
कर्मसंन्यासिकायाः
karmasaṁnyāsikāyāḥ
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकाभ्यः
karmasaṁnyāsikābhyaḥ
|
Genitivo |
कर्मसंन्यासिकायाः
karmasaṁnyāsikāyāḥ
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकानाम्
karmasaṁnyāsikānām
|
Locativo |
कर्मसंन्यासिकायाम्
karmasaṁnyāsikāyām
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकासु
karmasaṁnyāsikāsu
|