| Singular | Dual | Plural |
Nominativo |
कर्मसमाप्ता
karmasamāptā
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्ताः
karmasamāptāḥ
|
Vocativo |
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्ताः
karmasamāptāḥ
|
Acusativo |
कर्मसमाप्ताम्
karmasamāptām
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्ताः
karmasamāptāḥ
|
Instrumental |
कर्मसमाप्तया
karmasamāptayā
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्ताभिः
karmasamāptābhiḥ
|
Dativo |
कर्मसमाप्तायै
karmasamāptāyai
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्ताभ्यः
karmasamāptābhyaḥ
|
Ablativo |
कर्मसमाप्तायाः
karmasamāptāyāḥ
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्ताभ्यः
karmasamāptābhyaḥ
|
Genitivo |
कर्मसमाप्तायाः
karmasamāptāyāḥ
|
कर्मसमाप्तयोः
karmasamāptayoḥ
|
कर्मसमाप्तानाम्
karmasamāptānām
|
Locativo |
कर्मसमाप्तायाम्
karmasamāptāyām
|
कर्मसमाप्तयोः
karmasamāptayoḥ
|
कर्मसमाप्तासु
karmasamāptāsu
|