| Singular | Dual | Plural |
| Nominativo |
कर्मसाधकः
karmasādhakaḥ
|
कर्मसाधकौ
karmasādhakau
|
कर्मसाधकाः
karmasādhakāḥ
|
| Vocativo |
कर्मसाधक
karmasādhaka
|
कर्मसाधकौ
karmasādhakau
|
कर्मसाधकाः
karmasādhakāḥ
|
| Acusativo |
कर्मसाधकम्
karmasādhakam
|
कर्मसाधकौ
karmasādhakau
|
कर्मसाधकान्
karmasādhakān
|
| Instrumental |
कर्मसाधकेन
karmasādhakena
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकैः
karmasādhakaiḥ
|
| Dativo |
कर्मसाधकाय
karmasādhakāya
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकेभ्यः
karmasādhakebhyaḥ
|
| Ablativo |
कर्मसाधकात्
karmasādhakāt
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकेभ्यः
karmasādhakebhyaḥ
|
| Genitivo |
कर्मसाधकस्य
karmasādhakasya
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकानाम्
karmasādhakānām
|
| Locativo |
कर्मसाधके
karmasādhake
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकेषु
karmasādhakeṣu
|