| Singular | Dual | Plural |
Nominativo |
कर्मस्थः
karmasthaḥ
|
कर्मस्थौ
karmasthau
|
कर्मस्थाः
karmasthāḥ
|
Vocativo |
कर्मस्थ
karmastha
|
कर्मस्थौ
karmasthau
|
कर्मस्थाः
karmasthāḥ
|
Acusativo |
कर्मस्थम्
karmastham
|
कर्मस्थौ
karmasthau
|
कर्मस्थान्
karmasthān
|
Instrumental |
कर्मस्थेन
karmasthena
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थैः
karmasthaiḥ
|
Dativo |
कर्मस्थाय
karmasthāya
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थेभ्यः
karmasthebhyaḥ
|
Ablativo |
कर्मस्थात्
karmasthāt
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थेभ्यः
karmasthebhyaḥ
|
Genitivo |
कर्मस्थस्य
karmasthasya
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थानाम्
karmasthānām
|
Locativo |
कर्मस्थे
karmasthe
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थेषु
karmastheṣu
|