| Singular | Dual | Plural |
Nominativo |
कर्मण्यभुक्
karmaṇyabhuk
|
कर्मण्यभुजौ
karmaṇyabhujau
|
कर्मण्यभुजः
karmaṇyabhujaḥ
|
Vocativo |
कर्मण्यभुक्
karmaṇyabhuk
|
कर्मण्यभुजौ
karmaṇyabhujau
|
कर्मण्यभुजः
karmaṇyabhujaḥ
|
Acusativo |
कर्मण्यभुजम्
karmaṇyabhujam
|
कर्मण्यभुजौ
karmaṇyabhujau
|
कर्मण्यभुजः
karmaṇyabhujaḥ
|
Instrumental |
कर्मण्यभुजा
karmaṇyabhujā
|
कर्मण्यभुग्भ्याम्
karmaṇyabhugbhyām
|
कर्मण्यभुग्भिः
karmaṇyabhugbhiḥ
|
Dativo |
कर्मण्यभुजे
karmaṇyabhuje
|
कर्मण्यभुग्भ्याम्
karmaṇyabhugbhyām
|
कर्मण्यभुग्भ्यः
karmaṇyabhugbhyaḥ
|
Ablativo |
कर्मण्यभुजः
karmaṇyabhujaḥ
|
कर्मण्यभुग्भ्याम्
karmaṇyabhugbhyām
|
कर्मण्यभुग्भ्यः
karmaṇyabhugbhyaḥ
|
Genitivo |
कर्मण्यभुजः
karmaṇyabhujaḥ
|
कर्मण्यभुजोः
karmaṇyabhujoḥ
|
कर्मण्यभुजाम्
karmaṇyabhujām
|
Locativo |
कर्मण्यभुजि
karmaṇyabhuji
|
कर्मण्यभुजोः
karmaṇyabhujoḥ
|
कर्मण्यभुक्षु
karmaṇyabhukṣu
|