| Singular | Dual | Plural |
Nominativo |
कर्मारवनम्
karmāravanam
|
कर्मारवने
karmāravane
|
कर्मारवनानि
karmāravanāni
|
Vocativo |
कर्मारवन
karmāravana
|
कर्मारवने
karmāravane
|
कर्मारवनानि
karmāravanāni
|
Acusativo |
कर्मारवनम्
karmāravanam
|
कर्मारवने
karmāravane
|
कर्मारवनानि
karmāravanāni
|
Instrumental |
कर्मारवनेन
karmāravanena
|
कर्मारवनाभ्याम्
karmāravanābhyām
|
कर्मारवनैः
karmāravanaiḥ
|
Dativo |
कर्मारवनाय
karmāravanāya
|
कर्मारवनाभ्याम्
karmāravanābhyām
|
कर्मारवनेभ्यः
karmāravanebhyaḥ
|
Ablativo |
कर्मारवनात्
karmāravanāt
|
कर्मारवनाभ्याम्
karmāravanābhyām
|
कर्मारवनेभ्यः
karmāravanebhyaḥ
|
Genitivo |
कर्मारवनस्य
karmāravanasya
|
कर्मारवनयोः
karmāravanayoḥ
|
कर्मारवनानाम्
karmāravanānām
|
Locativo |
कर्मारवने
karmāravane
|
कर्मारवनयोः
karmāravanayoḥ
|
कर्मारवनेषु
karmāravaneṣu
|