Singular | Dual | Plural | |
Nominativo |
कष्टः
kaṣṭaḥ |
कष्टौ
kaṣṭau |
कष्टाः
kaṣṭāḥ |
Vocativo |
कष्ट
kaṣṭa |
कष्टौ
kaṣṭau |
कष्टाः
kaṣṭāḥ |
Acusativo |
कष्टम्
kaṣṭam |
कष्टौ
kaṣṭau |
कष्टान्
kaṣṭān |
Instrumental |
कष्टेन
kaṣṭena |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टैः
kaṣṭaiḥ |
Dativo |
कष्टाय
kaṣṭāya |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टेभ्यः
kaṣṭebhyaḥ |
Ablativo |
कष्टात्
kaṣṭāt |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टेभ्यः
kaṣṭebhyaḥ |
Genitivo |
कष्टस्य
kaṣṭasya |
कष्टयोः
kaṣṭayoḥ |
कष्टानाम्
kaṣṭānām |
Locativo |
कष्टे
kaṣṭe |
कष्टयोः
kaṣṭayoḥ |
कष्टेषु
kaṣṭeṣu |