| Singular | Dual | Plural |
Nominativo |
कष्टलभ्यः
kaṣṭalabhyaḥ
|
कष्टलभ्यौ
kaṣṭalabhyau
|
कष्टलभ्याः
kaṣṭalabhyāḥ
|
Vocativo |
कष्टलभ्य
kaṣṭalabhya
|
कष्टलभ्यौ
kaṣṭalabhyau
|
कष्टलभ्याः
kaṣṭalabhyāḥ
|
Acusativo |
कष्टलभ्यम्
kaṣṭalabhyam
|
कष्टलभ्यौ
kaṣṭalabhyau
|
कष्टलभ्यान्
kaṣṭalabhyān
|
Instrumental |
कष्टलभ्येन
kaṣṭalabhyena
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्यैः
kaṣṭalabhyaiḥ
|
Dativo |
कष्टलभ्याय
kaṣṭalabhyāya
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्येभ्यः
kaṣṭalabhyebhyaḥ
|
Ablativo |
कष्टलभ्यात्
kaṣṭalabhyāt
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्येभ्यः
kaṣṭalabhyebhyaḥ
|
Genitivo |
कष्टलभ्यस्य
kaṣṭalabhyasya
|
कष्टलभ्ययोः
kaṣṭalabhyayoḥ
|
कष्टलभ्यानाम्
kaṣṭalabhyānām
|
Locativo |
कष्टलभ्ये
kaṣṭalabhye
|
कष्टलभ्ययोः
kaṣṭalabhyayoḥ
|
कष्टलभ्येषु
kaṣṭalabhyeṣu
|