| Singular | Dual | Plural |
Nominativo |
कस्तूरिकामृगी
kastūrikāmṛgī
|
कस्तूरिकामृग्यौ
kastūrikāmṛgyau
|
कस्तूरिकामृग्यः
kastūrikāmṛgyaḥ
|
Vocativo |
कस्तूरिकामृगि
kastūrikāmṛgi
|
कस्तूरिकामृग्यौ
kastūrikāmṛgyau
|
कस्तूरिकामृग्यः
kastūrikāmṛgyaḥ
|
Acusativo |
कस्तूरिकामृगीम्
kastūrikāmṛgīm
|
कस्तूरिकामृग्यौ
kastūrikāmṛgyau
|
कस्तूरिकामृगीः
kastūrikāmṛgīḥ
|
Instrumental |
कस्तूरिकामृग्या
kastūrikāmṛgyā
|
कस्तूरिकामृगीभ्याम्
kastūrikāmṛgībhyām
|
कस्तूरिकामृगीभिः
kastūrikāmṛgībhiḥ
|
Dativo |
कस्तूरिकामृग्यै
kastūrikāmṛgyai
|
कस्तूरिकामृगीभ्याम्
kastūrikāmṛgībhyām
|
कस्तूरिकामृगीभ्यः
kastūrikāmṛgībhyaḥ
|
Ablativo |
कस्तूरिकामृग्याः
kastūrikāmṛgyāḥ
|
कस्तूरिकामृगीभ्याम्
kastūrikāmṛgībhyām
|
कस्तूरिकामृगीभ्यः
kastūrikāmṛgībhyaḥ
|
Genitivo |
कस्तूरिकामृग्याः
kastūrikāmṛgyāḥ
|
कस्तूरिकामृग्योः
kastūrikāmṛgyoḥ
|
कस्तूरिकामृगीणाम्
kastūrikāmṛgīṇām
|
Locativo |
कस्तूरिकामृग्याम्
kastūrikāmṛgyām
|
कस्तूरिकामृग्योः
kastūrikāmṛgyoḥ
|
कस्तूरिकामृगीषु
kastūrikāmṛgīṣu
|