| Singular | Dual | Plural |
Nominativo |
कांस्याभम्
kāṁsyābham
|
कांस्याभे
kāṁsyābhe
|
कांस्याभानि
kāṁsyābhāni
|
Vocativo |
कांस्याभ
kāṁsyābha
|
कांस्याभे
kāṁsyābhe
|
कांस्याभानि
kāṁsyābhāni
|
Acusativo |
कांस्याभम्
kāṁsyābham
|
कांस्याभे
kāṁsyābhe
|
कांस्याभानि
kāṁsyābhāni
|
Instrumental |
कांस्याभेन
kāṁsyābhena
|
कांस्याभाभ्याम्
kāṁsyābhābhyām
|
कांस्याभैः
kāṁsyābhaiḥ
|
Dativo |
कांस्याभाय
kāṁsyābhāya
|
कांस्याभाभ्याम्
kāṁsyābhābhyām
|
कांस्याभेभ्यः
kāṁsyābhebhyaḥ
|
Ablativo |
कांस्याभात्
kāṁsyābhāt
|
कांस्याभाभ्याम्
kāṁsyābhābhyām
|
कांस्याभेभ्यः
kāṁsyābhebhyaḥ
|
Genitivo |
कांस्याभस्य
kāṁsyābhasya
|
कांस्याभयोः
kāṁsyābhayoḥ
|
कांस्याभानाम्
kāṁsyābhānām
|
Locativo |
कांस्याभे
kāṁsyābhe
|
कांस्याभयोः
kāṁsyābhayoḥ
|
कांस्याभेषु
kāṁsyābheṣu
|