| Singular | Dual | Plural |
Nominativo |
काककूर्मादिः
kākakūrmādiḥ
|
काककूर्मादी
kākakūrmādī
|
काककूर्मादयः
kākakūrmādayaḥ
|
Vocativo |
काककूर्मादे
kākakūrmāde
|
काककूर्मादी
kākakūrmādī
|
काककूर्मादयः
kākakūrmādayaḥ
|
Acusativo |
काककूर्मादिम्
kākakūrmādim
|
काककूर्मादी
kākakūrmādī
|
काककूर्मादीन्
kākakūrmādīn
|
Instrumental |
काककूर्मादिना
kākakūrmādinā
|
काककूर्मादिभ्याम्
kākakūrmādibhyām
|
काककूर्मादिभिः
kākakūrmādibhiḥ
|
Dativo |
काककूर्मादये
kākakūrmādaye
|
काककूर्मादिभ्याम्
kākakūrmādibhyām
|
काककूर्मादिभ्यः
kākakūrmādibhyaḥ
|
Ablativo |
काककूर्मादेः
kākakūrmādeḥ
|
काककूर्मादिभ्याम्
kākakūrmādibhyām
|
काककूर्मादिभ्यः
kākakūrmādibhyaḥ
|
Genitivo |
काककूर्मादेः
kākakūrmādeḥ
|
काककूर्माद्योः
kākakūrmādyoḥ
|
काककूर्मादीनाम्
kākakūrmādīnām
|
Locativo |
काककूर्मादौ
kākakūrmādau
|
काककूर्माद्योः
kākakūrmādyoḥ
|
काककूर्मादिषु
kākakūrmādiṣu
|