| Singular | Dual | Plural |
Nominativo |
काकतालीयः
kākatālīyaḥ
|
काकतालीयौ
kākatālīyau
|
काकतालीयाः
kākatālīyāḥ
|
Vocativo |
काकतालीय
kākatālīya
|
काकतालीयौ
kākatālīyau
|
काकतालीयाः
kākatālīyāḥ
|
Acusativo |
काकतालीयम्
kākatālīyam
|
काकतालीयौ
kākatālīyau
|
काकतालीयान्
kākatālīyān
|
Instrumental |
काकतालीयेन
kākatālīyena
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयैः
kākatālīyaiḥ
|
Dativo |
काकतालीयाय
kākatālīyāya
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयेभ्यः
kākatālīyebhyaḥ
|
Ablativo |
काकतालीयात्
kākatālīyāt
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयेभ्यः
kākatālīyebhyaḥ
|
Genitivo |
काकतालीयस्य
kākatālīyasya
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयानाम्
kākatālīyānām
|
Locativo |
काकतालीये
kākatālīye
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयेषु
kākatālīyeṣu
|