| Singular | Dual | Plural |
Nominativo |
काकतालीया
kākatālīyā
|
काकतालीये
kākatālīye
|
काकतालीयाः
kākatālīyāḥ
|
Vocativo |
काकतालीये
kākatālīye
|
काकतालीये
kākatālīye
|
काकतालीयाः
kākatālīyāḥ
|
Acusativo |
काकतालीयाम्
kākatālīyām
|
काकतालीये
kākatālīye
|
काकतालीयाः
kākatālīyāḥ
|
Instrumental |
काकतालीयया
kākatālīyayā
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयाभिः
kākatālīyābhiḥ
|
Dativo |
काकतालीयायै
kākatālīyāyai
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयाभ्यः
kākatālīyābhyaḥ
|
Ablativo |
काकतालीयायाः
kākatālīyāyāḥ
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयाभ्यः
kākatālīyābhyaḥ
|
Genitivo |
काकतालीयायाः
kākatālīyāyāḥ
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयानाम्
kākatālīyānām
|
Locativo |
काकतालीयायाम्
kākatālīyāyām
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयासु
kākatālīyāsu
|