| Singular | Dual | Plural |
Nominativo |
अक्रन्दितम्
akranditam
|
अक्रन्दिते
akrandite
|
अक्रन्दितानि
akranditāni
|
Vocativo |
अक्रन्दित
akrandita
|
अक्रन्दिते
akrandite
|
अक्रन्दितानि
akranditāni
|
Acusativo |
अक्रन्दितम्
akranditam
|
अक्रन्दिते
akrandite
|
अक्रन्दितानि
akranditāni
|
Instrumental |
अक्रन्दितेन
akranditena
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दितैः
akranditaiḥ
|
Dativo |
अक्रन्दिताय
akranditāya
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दितेभ्यः
akranditebhyaḥ
|
Ablativo |
अक्रन्दितात्
akranditāt
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दितेभ्यः
akranditebhyaḥ
|
Genitivo |
अक्रन्दितस्य
akranditasya
|
अक्रन्दितयोः
akranditayoḥ
|
अक्रन्दितानाम्
akranditānām
|
Locativo |
अक्रन्दिते
akrandite
|
अक्रन्दितयोः
akranditayoḥ
|
अक्रन्दितेषु
akranditeṣu
|