| Singular | Dual | Plural |
Nominativo |
अक्रमोढा
akramoḍhā
|
अक्रमोढे
akramoḍhe
|
अक्रमोढाः
akramoḍhāḥ
|
Vocativo |
अक्रमोढे
akramoḍhe
|
अक्रमोढे
akramoḍhe
|
अक्रमोढाः
akramoḍhāḥ
|
Acusativo |
अक्रमोढाम्
akramoḍhām
|
अक्रमोढे
akramoḍhe
|
अक्रमोढाः
akramoḍhāḥ
|
Instrumental |
अक्रमोढया
akramoḍhayā
|
अक्रमोढाभ्याम्
akramoḍhābhyām
|
अक्रमोढाभिः
akramoḍhābhiḥ
|
Dativo |
अक्रमोढायै
akramoḍhāyai
|
अक्रमोढाभ्याम्
akramoḍhābhyām
|
अक्रमोढाभ्यः
akramoḍhābhyaḥ
|
Ablativo |
अक्रमोढायाः
akramoḍhāyāḥ
|
अक्रमोढाभ्याम्
akramoḍhābhyām
|
अक्रमोढाभ्यः
akramoḍhābhyaḥ
|
Genitivo |
अक्रमोढायाः
akramoḍhāyāḥ
|
अक्रमोढयोः
akramoḍhayoḥ
|
अक्रमोढानाम्
akramoḍhānām
|
Locativo |
अक्रमोढायाम्
akramoḍhāyām
|
अक्रमोढयोः
akramoḍhayoḥ
|
अक्रमोढासु
akramoḍhāsu
|