| Singular | Dual | Plural |
Nominativo |
अक्रविहस्ता
akravihastā
|
अक्रविहस्ते
akravihaste
|
अक्रविहस्ताः
akravihastāḥ
|
Vocativo |
अक्रविहस्ते
akravihaste
|
अक्रविहस्ते
akravihaste
|
अक्रविहस्ताः
akravihastāḥ
|
Acusativo |
अक्रविहस्ताम्
akravihastām
|
अक्रविहस्ते
akravihaste
|
अक्रविहस्ताः
akravihastāḥ
|
Instrumental |
अक्रविहस्तया
akravihastayā
|
अक्रविहस्ताभ्याम्
akravihastābhyām
|
अक्रविहस्ताभिः
akravihastābhiḥ
|
Dativo |
अक्रविहस्तायै
akravihastāyai
|
अक्रविहस्ताभ्याम्
akravihastābhyām
|
अक्रविहस्ताभ्यः
akravihastābhyaḥ
|
Ablativo |
अक्रविहस्तायाः
akravihastāyāḥ
|
अक्रविहस्ताभ्याम्
akravihastābhyām
|
अक्रविहस्ताभ्यः
akravihastābhyaḥ
|
Genitivo |
अक्रविहस्तायाः
akravihastāyāḥ
|
अक्रविहस्तयोः
akravihastayoḥ
|
अक्रविहस्तानाम्
akravihastānām
|
Locativo |
अक्रविहस्तायाम्
akravihastāyām
|
अक्रविहस्तयोः
akravihastayoḥ
|
अक्रविहस्तासु
akravihastāsu
|