| Singular | Dual | Plural |
Nominativo |
कालसाह्वयः
kālasāhvayaḥ
|
कालसाह्वयौ
kālasāhvayau
|
कालसाह्वयाः
kālasāhvayāḥ
|
Vocativo |
कालसाह्वय
kālasāhvaya
|
कालसाह्वयौ
kālasāhvayau
|
कालसाह्वयाः
kālasāhvayāḥ
|
Acusativo |
कालसाह्वयम्
kālasāhvayam
|
कालसाह्वयौ
kālasāhvayau
|
कालसाह्वयान्
kālasāhvayān
|
Instrumental |
कालसाह्वयेन
kālasāhvayena
|
कालसाह्वयाभ्याम्
kālasāhvayābhyām
|
कालसाह्वयैः
kālasāhvayaiḥ
|
Dativo |
कालसाह्वयाय
kālasāhvayāya
|
कालसाह्वयाभ्याम्
kālasāhvayābhyām
|
कालसाह्वयेभ्यः
kālasāhvayebhyaḥ
|
Ablativo |
कालसाह्वयात्
kālasāhvayāt
|
कालसाह्वयाभ्याम्
kālasāhvayābhyām
|
कालसाह्वयेभ्यः
kālasāhvayebhyaḥ
|
Genitivo |
कालसाह्वयस्य
kālasāhvayasya
|
कालसाह्वययोः
kālasāhvayayoḥ
|
कालसाह्वयानाम्
kālasāhvayānām
|
Locativo |
कालसाह्वये
kālasāhvaye
|
कालसाह्वययोः
kālasāhvayayoḥ
|
कालसाह्वयेषु
kālasāhvayeṣu
|