Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालसिद्धान्त kālasiddhānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालसिद्धान्तः kālasiddhāntaḥ
कालसिद्धान्तौ kālasiddhāntau
कालसिद्धान्ताः kālasiddhāntāḥ
Vocativo कालसिद्धान्त kālasiddhānta
कालसिद्धान्तौ kālasiddhāntau
कालसिद्धान्ताः kālasiddhāntāḥ
Acusativo कालसिद्धान्तम् kālasiddhāntam
कालसिद्धान्तौ kālasiddhāntau
कालसिद्धान्तान् kālasiddhāntān
Instrumental कालसिद्धान्तेन kālasiddhāntena
कालसिद्धान्ताभ्याम् kālasiddhāntābhyām
कालसिद्धान्तैः kālasiddhāntaiḥ
Dativo कालसिद्धान्ताय kālasiddhāntāya
कालसिद्धान्ताभ्याम् kālasiddhāntābhyām
कालसिद्धान्तेभ्यः kālasiddhāntebhyaḥ
Ablativo कालसिद्धान्तात् kālasiddhāntāt
कालसिद्धान्ताभ्याम् kālasiddhāntābhyām
कालसिद्धान्तेभ्यः kālasiddhāntebhyaḥ
Genitivo कालसिद्धान्तस्य kālasiddhāntasya
कालसिद्धान्तयोः kālasiddhāntayoḥ
कालसिद्धान्तानाम् kālasiddhāntānām
Locativo कालसिद्धान्ते kālasiddhānte
कालसिद्धान्तयोः kālasiddhāntayoḥ
कालसिद्धान्तेषु kālasiddhānteṣu