| Singular | Dual | Plural |
Nominativo |
कालसिद्धान्तः
kālasiddhāntaḥ
|
कालसिद्धान्तौ
kālasiddhāntau
|
कालसिद्धान्ताः
kālasiddhāntāḥ
|
Vocativo |
कालसिद्धान्त
kālasiddhānta
|
कालसिद्धान्तौ
kālasiddhāntau
|
कालसिद्धान्ताः
kālasiddhāntāḥ
|
Acusativo |
कालसिद्धान्तम्
kālasiddhāntam
|
कालसिद्धान्तौ
kālasiddhāntau
|
कालसिद्धान्तान्
kālasiddhāntān
|
Instrumental |
कालसिद्धान्तेन
kālasiddhāntena
|
कालसिद्धान्ताभ्याम्
kālasiddhāntābhyām
|
कालसिद्धान्तैः
kālasiddhāntaiḥ
|
Dativo |
कालसिद्धान्ताय
kālasiddhāntāya
|
कालसिद्धान्ताभ्याम्
kālasiddhāntābhyām
|
कालसिद्धान्तेभ्यः
kālasiddhāntebhyaḥ
|
Ablativo |
कालसिद्धान्तात्
kālasiddhāntāt
|
कालसिद्धान्ताभ्याम्
kālasiddhāntābhyām
|
कालसिद्धान्तेभ्यः
kālasiddhāntebhyaḥ
|
Genitivo |
कालसिद्धान्तस्य
kālasiddhāntasya
|
कालसिद्धान्तयोः
kālasiddhāntayoḥ
|
कालसिद्धान्तानाम्
kālasiddhāntānām
|
Locativo |
कालसिद्धान्ते
kālasiddhānte
|
कालसिद्धान्तयोः
kālasiddhāntayoḥ
|
कालसिद्धान्तेषु
kālasiddhānteṣu
|