| Singular | Dual | Plural |
Nominativo |
कालाकाङ्क्षिणी
kālākāṅkṣiṇī
|
कालाकाङ्क्षिण्यौ
kālākāṅkṣiṇyau
|
कालाकाङ्क्षिण्यः
kālākāṅkṣiṇyaḥ
|
Vocativo |
कालाकाङ्क्षिणि
kālākāṅkṣiṇi
|
कालाकाङ्क्षिण्यौ
kālākāṅkṣiṇyau
|
कालाकाङ्क्षिण्यः
kālākāṅkṣiṇyaḥ
|
Acusativo |
कालाकाङ्क्षिणीम्
kālākāṅkṣiṇīm
|
कालाकाङ्क्षिण्यौ
kālākāṅkṣiṇyau
|
कालाकाङ्क्षिणीः
kālākāṅkṣiṇīḥ
|
Instrumental |
कालाकाङ्क्षिण्या
kālākāṅkṣiṇyā
|
कालाकाङ्क्षिणीभ्याम्
kālākāṅkṣiṇībhyām
|
कालाकाङ्क्षिणीभिः
kālākāṅkṣiṇībhiḥ
|
Dativo |
कालाकाङ्क्षिण्यै
kālākāṅkṣiṇyai
|
कालाकाङ्क्षिणीभ्याम्
kālākāṅkṣiṇībhyām
|
कालाकाङ्क्षिणीभ्यः
kālākāṅkṣiṇībhyaḥ
|
Ablativo |
कालाकाङ्क्षिण्याः
kālākāṅkṣiṇyāḥ
|
कालाकाङ्क्षिणीभ्याम्
kālākāṅkṣiṇībhyām
|
कालाकाङ्क्षिणीभ्यः
kālākāṅkṣiṇībhyaḥ
|
Genitivo |
कालाकाङ्क्षिण्याः
kālākāṅkṣiṇyāḥ
|
कालाकाङ्क्षिण्योः
kālākāṅkṣiṇyoḥ
|
कालाकाङ्क्षिणीनाम्
kālākāṅkṣiṇīnām
|
Locativo |
कालाकाङ्क्षिण्याम्
kālākāṅkṣiṇyām
|
कालाकाङ्क्षिण्योः
kālākāṅkṣiṇyoḥ
|
कालाकाङ्क्षिणीषु
kālākāṅkṣiṇīṣu
|