Singular | Dual | Plural | |
Nominativo |
कालानलः
kālānalaḥ |
कालानलौ
kālānalau |
कालानलाः
kālānalāḥ |
Vocativo |
कालानल
kālānala |
कालानलौ
kālānalau |
कालानलाः
kālānalāḥ |
Acusativo |
कालानलम्
kālānalam |
कालानलौ
kālānalau |
कालानलान्
kālānalān |
Instrumental |
कालानलेन
kālānalena |
कालानलाभ्याम्
kālānalābhyām |
कालानलैः
kālānalaiḥ |
Dativo |
कालानलाय
kālānalāya |
कालानलाभ्याम्
kālānalābhyām |
कालानलेभ्यः
kālānalebhyaḥ |
Ablativo |
कालानलात्
kālānalāt |
कालानलाभ्याम्
kālānalābhyām |
कालानलेभ्यः
kālānalebhyaḥ |
Genitivo |
कालानलस्य
kālānalasya |
कालानलयोः
kālānalayoḥ |
कालानलानाम्
kālānalānām |
Locativo |
कालानले
kālānale |
कालानलयोः
kālānalayoḥ |
कालानलेषु
kālānaleṣu |