| Singular | Dual | Plural |
Nominativo |
कालान्तरक्षमः
kālāntarakṣamaḥ
|
कालान्तरक्षमौ
kālāntarakṣamau
|
कालान्तरक्षमाः
kālāntarakṣamāḥ
|
Vocativo |
कालान्तरक्षम
kālāntarakṣama
|
कालान्तरक्षमौ
kālāntarakṣamau
|
कालान्तरक्षमाः
kālāntarakṣamāḥ
|
Acusativo |
कालान्तरक्षमम्
kālāntarakṣamam
|
कालान्तरक्षमौ
kālāntarakṣamau
|
कालान्तरक्षमान्
kālāntarakṣamān
|
Instrumental |
कालान्तरक्षमेण
kālāntarakṣameṇa
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमैः
kālāntarakṣamaiḥ
|
Dativo |
कालान्तरक्षमाय
kālāntarakṣamāya
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमेभ्यः
kālāntarakṣamebhyaḥ
|
Ablativo |
कालान्तरक्षमात्
kālāntarakṣamāt
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमेभ्यः
kālāntarakṣamebhyaḥ
|
Genitivo |
कालान्तरक्षमस्य
kālāntarakṣamasya
|
कालान्तरक्षमयोः
kālāntarakṣamayoḥ
|
कालान्तरक्षमाणाम्
kālāntarakṣamāṇām
|
Locativo |
कालान्तरक्षमे
kālāntarakṣame
|
कालान्तरक्षमयोः
kālāntarakṣamayoḥ
|
कालान्तरक्षमेषु
kālāntarakṣameṣu
|