| Singular | Dual | Plural |
Nominativo |
कालोत्तरम्
kālottaram
|
कालोत्तरे
kālottare
|
कालोत्तराणि
kālottarāṇi
|
Vocativo |
कालोत्तर
kālottara
|
कालोत्तरे
kālottare
|
कालोत्तराणि
kālottarāṇi
|
Acusativo |
कालोत्तरम्
kālottaram
|
कालोत्तरे
kālottare
|
कालोत्तराणि
kālottarāṇi
|
Instrumental |
कालोत्तरेण
kālottareṇa
|
कालोत्तराभ्याम्
kālottarābhyām
|
कालोत्तरैः
kālottaraiḥ
|
Dativo |
कालोत्तराय
kālottarāya
|
कालोत्तराभ्याम्
kālottarābhyām
|
कालोत्तरेभ्यः
kālottarebhyaḥ
|
Ablativo |
कालोत्तरात्
kālottarāt
|
कालोत्तराभ्याम्
kālottarābhyām
|
कालोत्तरेभ्यः
kālottarebhyaḥ
|
Genitivo |
कालोत्तरस्य
kālottarasya
|
कालोत्तरयोः
kālottarayoḥ
|
कालोत्तराणाम्
kālottarāṇām
|
Locativo |
कालोत्तरे
kālottare
|
कालोत्तरयोः
kālottarayoḥ
|
कालोत्तरेषु
kālottareṣu
|