| Singular | Dual | Plural |
Nominativo |
कालोत्पादिता
kālotpāditā
|
कालोत्पादिते
kālotpādite
|
कालोत्पादिताः
kālotpāditāḥ
|
Vocativo |
कालोत्पादिते
kālotpādite
|
कालोत्पादिते
kālotpādite
|
कालोत्पादिताः
kālotpāditāḥ
|
Acusativo |
कालोत्पादिताम्
kālotpāditām
|
कालोत्पादिते
kālotpādite
|
कालोत्पादिताः
kālotpāditāḥ
|
Instrumental |
कालोत्पादितया
kālotpāditayā
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादिताभिः
kālotpāditābhiḥ
|
Dativo |
कालोत्पादितायै
kālotpāditāyai
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादिताभ्यः
kālotpāditābhyaḥ
|
Ablativo |
कालोत्पादितायाः
kālotpāditāyāḥ
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादिताभ्यः
kālotpāditābhyaḥ
|
Genitivo |
कालोत्पादितायाः
kālotpāditāyāḥ
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितानाम्
kālotpāditānām
|
Locativo |
कालोत्पादितायाम्
kālotpāditāyām
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितासु
kālotpāditāsu
|