| Singular | Dual | Plural |
Nominativo |
कालोत्पादितम्
kālotpāditam
|
कालोत्पादिते
kālotpādite
|
कालोत्पादितानि
kālotpāditāni
|
Vocativo |
कालोत्पादित
kālotpādita
|
कालोत्पादिते
kālotpādite
|
कालोत्पादितानि
kālotpāditāni
|
Acusativo |
कालोत्पादितम्
kālotpāditam
|
कालोत्पादिते
kālotpādite
|
कालोत्पादितानि
kālotpāditāni
|
Instrumental |
कालोत्पादितेन
kālotpāditena
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितैः
kālotpāditaiḥ
|
Dativo |
कालोत्पादिताय
kālotpāditāya
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितेभ्यः
kālotpāditebhyaḥ
|
Ablativo |
कालोत्पादितात्
kālotpāditāt
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितेभ्यः
kālotpāditebhyaḥ
|
Genitivo |
कालोत्पादितस्य
kālotpāditasya
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितानाम्
kālotpāditānām
|
Locativo |
कालोत्पादिते
kālotpādite
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितेषु
kālotpāditeṣu
|