Singular | Dual | Plural | |
Nominativo |
काल्यम्
kālyam |
काल्ये
kālye |
काल्यानि
kālyāni |
Vocativo |
काल्य
kālya |
काल्ये
kālye |
काल्यानि
kālyāni |
Acusativo |
काल्यम्
kālyam |
काल्ये
kālye |
काल्यानि
kālyāni |
Instrumental |
काल्येन
kālyena |
काल्याभ्याम्
kālyābhyām |
काल्यैः
kālyaiḥ |
Dativo |
काल्याय
kālyāya |
काल्याभ्याम्
kālyābhyām |
काल्येभ्यः
kālyebhyaḥ |
Ablativo |
काल्यात्
kālyāt |
काल्याभ्याम्
kālyābhyām |
काल्येभ्यः
kālyebhyaḥ |
Genitivo |
काल्यस्य
kālyasya |
काल्ययोः
kālyayoḥ |
काल्यानाम्
kālyānām |
Locativo |
काल्ये
kālye |
काल्ययोः
kālyayoḥ |
काल्येषु
kālyeṣu |