| Singular | Dual | Plural |
Nominativo |
कालञ्जरः
kālañjaraḥ
|
कालञ्जरौ
kālañjarau
|
कालञ्जराः
kālañjarāḥ
|
Vocativo |
कालञ्जर
kālañjara
|
कालञ्जरौ
kālañjarau
|
कालञ्जराः
kālañjarāḥ
|
Acusativo |
कालञ्जरम्
kālañjaram
|
कालञ्जरौ
kālañjarau
|
कालञ्जरान्
kālañjarān
|
Instrumental |
कालञ्जरेण
kālañjareṇa
|
कालञ्जराभ्याम्
kālañjarābhyām
|
कालञ्जरैः
kālañjaraiḥ
|
Dativo |
कालञ्जराय
kālañjarāya
|
कालञ्जराभ्याम्
kālañjarābhyām
|
कालञ्जरेभ्यः
kālañjarebhyaḥ
|
Ablativo |
कालञ्जरात्
kālañjarāt
|
कालञ्जराभ्याम्
kālañjarābhyām
|
कालञ्जरेभ्यः
kālañjarebhyaḥ
|
Genitivo |
कालञ्जरस्य
kālañjarasya
|
कालञ्जरयोः
kālañjarayoḥ
|
कालञ्जराणाम्
kālañjarāṇām
|
Locativo |
कालञ्जरे
kālañjare
|
कालञ्जरयोः
kālañjarayoḥ
|
कालञ्जरेषु
kālañjareṣu
|