| Singular | Dual | Plural |
Nominativo |
कालञ्जरी
kālañjarī
|
कालञ्जर्यौ
kālañjaryau
|
कालञ्जर्यः
kālañjaryaḥ
|
Vocativo |
कालञ्जरि
kālañjari
|
कालञ्जर्यौ
kālañjaryau
|
कालञ्जर्यः
kālañjaryaḥ
|
Acusativo |
कालञ्जरीम्
kālañjarīm
|
कालञ्जर्यौ
kālañjaryau
|
कालञ्जरीः
kālañjarīḥ
|
Instrumental |
कालञ्जर्या
kālañjaryā
|
कालञ्जरीभ्याम्
kālañjarībhyām
|
कालञ्जरीभिः
kālañjarībhiḥ
|
Dativo |
कालञ्जर्यै
kālañjaryai
|
कालञ्जरीभ्याम्
kālañjarībhyām
|
कालञ्जरीभ्यः
kālañjarībhyaḥ
|
Ablativo |
कालञ्जर्याः
kālañjaryāḥ
|
कालञ्जरीभ्याम्
kālañjarībhyām
|
कालञ्जरीभ्यः
kālañjarībhyaḥ
|
Genitivo |
कालञ्जर्याः
kālañjaryāḥ
|
कालञ्जर्योः
kālañjaryoḥ
|
कालञ्जरीणाम्
kālañjarīṇām
|
Locativo |
कालञ्जर्याम्
kālañjaryām
|
कालञ्जर्योः
kālañjaryoḥ
|
कालञ्जरीषु
kālañjarīṣu
|