| Singular | Dual | Plural |
Nominativo |
कालिञ्जरी
kāliñjarī
|
कालिञ्जर्यौ
kāliñjaryau
|
कालिञ्जर्यः
kāliñjaryaḥ
|
Vocativo |
कालिञ्जरि
kāliñjari
|
कालिञ्जर्यौ
kāliñjaryau
|
कालिञ्जर्यः
kāliñjaryaḥ
|
Acusativo |
कालिञ्जरीम्
kāliñjarīm
|
कालिञ्जर्यौ
kāliñjaryau
|
कालिञ्जरीः
kāliñjarīḥ
|
Instrumental |
कालिञ्जर्या
kāliñjaryā
|
कालिञ्जरीभ्याम्
kāliñjarībhyām
|
कालिञ्जरीभिः
kāliñjarībhiḥ
|
Dativo |
कालिञ्जर्यै
kāliñjaryai
|
कालिञ्जरीभ्याम्
kāliñjarībhyām
|
कालिञ्जरीभ्यः
kāliñjarībhyaḥ
|
Ablativo |
कालिञ्जर्याः
kāliñjaryāḥ
|
कालिञ्जरीभ्याम्
kāliñjarībhyām
|
कालिञ्जरीभ्यः
kāliñjarībhyaḥ
|
Genitivo |
कालिञ्जर्याः
kāliñjaryāḥ
|
कालिञ्जर्योः
kāliñjaryoḥ
|
कालिञ्जरीणाम्
kāliñjarīṇām
|
Locativo |
कालिञ्जर्याम्
kāliñjaryām
|
कालिञ्जर्योः
kāliñjaryoḥ
|
कालिञ्जरीषु
kāliñjarīṣu
|