| Singular | Dual | Plural |
Nominativo |
कालिन्दिका
kālindikā
|
कालिन्दिके
kālindike
|
कालिन्दिकाः
kālindikāḥ
|
Vocativo |
कालिन्दिके
kālindike
|
कालिन्दिके
kālindike
|
कालिन्दिकाः
kālindikāḥ
|
Acusativo |
कालिन्दिकाम्
kālindikām
|
कालिन्दिके
kālindike
|
कालिन्दिकाः
kālindikāḥ
|
Instrumental |
कालिन्दिकया
kālindikayā
|
कालिन्दिकाभ्याम्
kālindikābhyām
|
कालिन्दिकाभिः
kālindikābhiḥ
|
Dativo |
कालिन्दिकायै
kālindikāyai
|
कालिन्दिकाभ्याम्
kālindikābhyām
|
कालिन्दिकाभ्यः
kālindikābhyaḥ
|
Ablativo |
कालिन्दिकायाः
kālindikāyāḥ
|
कालिन्दिकाभ्याम्
kālindikābhyām
|
कालिन्दिकाभ्यः
kālindikābhyaḥ
|
Genitivo |
कालिन्दिकायाः
kālindikāyāḥ
|
कालिन्दिकयोः
kālindikayoḥ
|
कालिन्दिकानाम्
kālindikānām
|
Locativo |
कालिन्दिकायाम्
kālindikāyām
|
कालिन्दिकयोः
kālindikayoḥ
|
कालिन्दिकासु
kālindikāsu
|