| Singular | Dual | Plural |
Nominativo |
कालिन्दीपतिः
kālindīpatiḥ
|
कालिन्दीपती
kālindīpatī
|
कालिन्दीपतयः
kālindīpatayaḥ
|
Vocativo |
कालिन्दीपते
kālindīpate
|
कालिन्दीपती
kālindīpatī
|
कालिन्दीपतयः
kālindīpatayaḥ
|
Acusativo |
कालिन्दीपतिम्
kālindīpatim
|
कालिन्दीपती
kālindīpatī
|
कालिन्दीपतीन्
kālindīpatīn
|
Instrumental |
कालिन्दीपतिना
kālindīpatinā
|
कालिन्दीपतिभ्याम्
kālindīpatibhyām
|
कालिन्दीपतिभिः
kālindīpatibhiḥ
|
Dativo |
कालिन्दीपतये
kālindīpataye
|
कालिन्दीपतिभ्याम्
kālindīpatibhyām
|
कालिन्दीपतिभ्यः
kālindīpatibhyaḥ
|
Ablativo |
कालिन्दीपतेः
kālindīpateḥ
|
कालिन्दीपतिभ्याम्
kālindīpatibhyām
|
कालिन्दीपतिभ्यः
kālindīpatibhyaḥ
|
Genitivo |
कालिन्दीपतेः
kālindīpateḥ
|
कालिन्दीपत्योः
kālindīpatyoḥ
|
कालिन्दीपतीनाम्
kālindīpatīnām
|
Locativo |
कालिन्दीपतौ
kālindīpatau
|
कालिन्दीपत्योः
kālindīpatyoḥ
|
कालिन्दीपतिषु
kālindīpatiṣu
|