Singular | Dual | Plural | |
Nominativo |
कालिव्या
kālivyā |
कालिव्ये
kālivye |
कालिव्याः
kālivyāḥ |
Vocativo |
कालिव्ये
kālivye |
कालिव्ये
kālivye |
कालिव्याः
kālivyāḥ |
Acusativo |
कालिव्याम्
kālivyām |
कालिव्ये
kālivye |
कालिव्याः
kālivyāḥ |
Instrumental |
कालिव्यया
kālivyayā |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्याभिः
kālivyābhiḥ |
Dativo |
कालिव्यायै
kālivyāyai |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्याभ्यः
kālivyābhyaḥ |
Ablativo |
कालिव्यायाः
kālivyāyāḥ |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्याभ्यः
kālivyābhyaḥ |
Genitivo |
कालिव्यायाः
kālivyāyāḥ |
कालिव्ययोः
kālivyayoḥ |
कालिव्यानाम्
kālivyānām |
Locativo |
कालिव्यायाम्
kālivyāyām |
कालिव्ययोः
kālivyayoḥ |
कालिव्यासु
kālivyāsu |