Singular | Dual | Plural | |
Nominativo |
कालिव्यम्
kālivyam |
कालिव्ये
kālivye |
कालिव्यानि
kālivyāni |
Vocativo |
कालिव्य
kālivya |
कालिव्ये
kālivye |
कालिव्यानि
kālivyāni |
Acusativo |
कालिव्यम्
kālivyam |
कालिव्ये
kālivye |
कालिव्यानि
kālivyāni |
Instrumental |
कालिव्येन
kālivyena |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्यैः
kālivyaiḥ |
Dativo |
कालिव्याय
kālivyāya |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्येभ्यः
kālivyebhyaḥ |
Ablativo |
कालिव्यात्
kālivyāt |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्येभ्यः
kālivyebhyaḥ |
Genitivo |
कालिव्यस्य
kālivyasya |
कालिव्ययोः
kālivyayoḥ |
कालिव्यानाम्
kālivyānām |
Locativo |
कालिव्ये
kālivye |
कालिव्ययोः
kālivyayoḥ |
कालिव्येषु
kālivyeṣu |