| Singular | Dual | Plural |
Nominativo |
काल्पसूत्रः
kālpasūtraḥ
|
काल्पसूत्रौ
kālpasūtrau
|
काल्पसूत्राः
kālpasūtrāḥ
|
Vocativo |
काल्पसूत्र
kālpasūtra
|
काल्पसूत्रौ
kālpasūtrau
|
काल्पसूत्राः
kālpasūtrāḥ
|
Acusativo |
काल्पसूत्रम्
kālpasūtram
|
काल्पसूत्रौ
kālpasūtrau
|
काल्पसूत्रान्
kālpasūtrān
|
Instrumental |
काल्पसूत्रेण
kālpasūtreṇa
|
काल्पसूत्राभ्याम्
kālpasūtrābhyām
|
काल्पसूत्रैः
kālpasūtraiḥ
|
Dativo |
काल्पसूत्राय
kālpasūtrāya
|
काल्पसूत्राभ्याम्
kālpasūtrābhyām
|
काल्पसूत्रेभ्यः
kālpasūtrebhyaḥ
|
Ablativo |
काल्पसूत्रात्
kālpasūtrāt
|
काल्पसूत्राभ्याम्
kālpasūtrābhyām
|
काल्पसूत्रेभ्यः
kālpasūtrebhyaḥ
|
Genitivo |
काल्पसूत्रस्य
kālpasūtrasya
|
काल्पसूत्रयोः
kālpasūtrayoḥ
|
काल्पसूत्राणाम्
kālpasūtrāṇām
|
Locativo |
काल्पसूत्रे
kālpasūtre
|
काल्पसूत्रयोः
kālpasūtrayoḥ
|
काल्पसूत्रेषु
kālpasūtreṣu
|