Singular | Dual | Plural | |
Nominativo |
अक्रीतः
akrītaḥ |
अक्रीतौ
akrītau |
अक्रीताः
akrītāḥ |
Vocativo |
अक्रीत
akrīta |
अक्रीतौ
akrītau |
अक्रीताः
akrītāḥ |
Acusativo |
अक्रीतम्
akrītam |
अक्रीतौ
akrītau |
अक्रीतान्
akrītān |
Instrumental |
अक्रीतेन
akrītena |
अक्रीताभ्याम्
akrītābhyām |
अक्रीतैः
akrītaiḥ |
Dativo |
अक्रीताय
akrītāya |
अक्रीताभ्याम्
akrītābhyām |
अक्रीतेभ्यः
akrītebhyaḥ |
Ablativo |
अक्रीतात्
akrītāt |
अक्रीताभ्याम्
akrītābhyām |
अक्रीतेभ्यः
akrītebhyaḥ |
Genitivo |
अक्रीतस्य
akrītasya |
अक्रीतयोः
akrītayoḥ |
अक्रीतानाम्
akrītānām |
Locativo |
अक्रीते
akrīte |
अक्रीतयोः
akrītayoḥ |
अक्रीतेषु
akrīteṣu |