| Singular | Dual | Plural |
Nominativo |
अक्रुध्यती
akrudhyatī
|
अक्रुध्यत्यौ
akrudhyatyau
|
अक्रुध्यत्यः
akrudhyatyaḥ
|
Vocativo |
अक्रुध्यति
akrudhyati
|
अक्रुध्यत्यौ
akrudhyatyau
|
अक्रुध्यत्यः
akrudhyatyaḥ
|
Acusativo |
अक्रुध्यतीम्
akrudhyatīm
|
अक्रुध्यत्यौ
akrudhyatyau
|
अक्रुध्यतीः
akrudhyatīḥ
|
Instrumental |
अक्रुध्यत्या
akrudhyatyā
|
अक्रुध्यतीभ्याम्
akrudhyatībhyām
|
अक्रुध्यतीभिः
akrudhyatībhiḥ
|
Dativo |
अक्रुध्यत्यै
akrudhyatyai
|
अक्रुध्यतीभ्याम्
akrudhyatībhyām
|
अक्रुध्यतीभ्यः
akrudhyatībhyaḥ
|
Ablativo |
अक्रुध्यत्याः
akrudhyatyāḥ
|
अक्रुध्यतीभ्याम्
akrudhyatībhyām
|
अक्रुध्यतीभ्यः
akrudhyatībhyaḥ
|
Genitivo |
अक्रुध्यत्याः
akrudhyatyāḥ
|
अक्रुध्यत्योः
akrudhyatyoḥ
|
अक्रुध्यतीनाम्
akrudhyatīnām
|
Locativo |
अक्रुध्यत्याम्
akrudhyatyām
|
अक्रुध्यत्योः
akrudhyatyoḥ
|
अक्रुध्यतीषु
akrudhyatīṣu
|