| Singular | Dual | Plural |
Nominativo |
कुरुचरी
kurucarī
|
कुरुचर्यौ
kurucaryau
|
कुरुचर्यः
kurucaryaḥ
|
Vocativo |
कुरुचरि
kurucari
|
कुरुचर्यौ
kurucaryau
|
कुरुचर्यः
kurucaryaḥ
|
Acusativo |
कुरुचरीम्
kurucarīm
|
कुरुचर्यौ
kurucaryau
|
कुरुचरीः
kurucarīḥ
|
Instrumental |
कुरुचर्या
kurucaryā
|
कुरुचरीभ्याम्
kurucarībhyām
|
कुरुचरीभिः
kurucarībhiḥ
|
Dativo |
कुरुचर्यै
kurucaryai
|
कुरुचरीभ्याम्
kurucarībhyām
|
कुरुचरीभ्यः
kurucarībhyaḥ
|
Ablativo |
कुरुचर्याः
kurucaryāḥ
|
कुरुचरीभ्याम्
kurucarībhyām
|
कुरुचरीभ्यः
kurucarībhyaḥ
|
Genitivo |
कुरुचर्याः
kurucaryāḥ
|
कुरुचर्योः
kurucaryoḥ
|
कुरुचरीणाम्
kurucarīṇām
|
Locativo |
कुरुचर्याम्
kurucaryām
|
कुरुचर्योः
kurucaryoḥ
|
कुरुचरीषु
kurucarīṣu
|