| Singular | Dual | Plural |
Nominativo |
कुरुबिल्वकः
kurubilvakaḥ
|
कुरुबिल्वकौ
kurubilvakau
|
कुरुबिल्वकाः
kurubilvakāḥ
|
Vocativo |
कुरुबिल्वक
kurubilvaka
|
कुरुबिल्वकौ
kurubilvakau
|
कुरुबिल्वकाः
kurubilvakāḥ
|
Acusativo |
कुरुबिल्वकम्
kurubilvakam
|
कुरुबिल्वकौ
kurubilvakau
|
कुरुबिल्वकान्
kurubilvakān
|
Instrumental |
कुरुबिल्वकेन
kurubilvakena
|
कुरुबिल्वकाभ्याम्
kurubilvakābhyām
|
कुरुबिल्वकैः
kurubilvakaiḥ
|
Dativo |
कुरुबिल्वकाय
kurubilvakāya
|
कुरुबिल्वकाभ्याम्
kurubilvakābhyām
|
कुरुबिल्वकेभ्यः
kurubilvakebhyaḥ
|
Ablativo |
कुरुबिल्वकात्
kurubilvakāt
|
कुरुबिल्वकाभ्याम्
kurubilvakābhyām
|
कुरुबिल्वकेभ्यः
kurubilvakebhyaḥ
|
Genitivo |
कुरुबिल्वकस्य
kurubilvakasya
|
कुरुबिल्वकयोः
kurubilvakayoḥ
|
कुरुबिल्वकानाम्
kurubilvakānām
|
Locativo |
कुरुबिल्वके
kurubilvake
|
कुरुबिल्वकयोः
kurubilvakayoḥ
|
कुरुबिल्वकेषु
kurubilvakeṣu
|