Singular | Dual | Plural | |
Nominativo |
कुरुटः
kuruṭaḥ |
कुरुटौ
kuruṭau |
कुरुटाः
kuruṭāḥ |
Vocativo |
कुरुट
kuruṭa |
कुरुटौ
kuruṭau |
कुरुटाः
kuruṭāḥ |
Acusativo |
कुरुटम्
kuruṭam |
कुरुटौ
kuruṭau |
कुरुटान्
kuruṭān |
Instrumental |
कुरुटेन
kuruṭena |
कुरुटाभ्याम्
kuruṭābhyām |
कुरुटैः
kuruṭaiḥ |
Dativo |
कुरुटाय
kuruṭāya |
कुरुटाभ्याम्
kuruṭābhyām |
कुरुटेभ्यः
kuruṭebhyaḥ |
Ablativo |
कुरुटात्
kuruṭāt |
कुरुटाभ्याम्
kuruṭābhyām |
कुरुटेभ्यः
kuruṭebhyaḥ |
Genitivo |
कुरुटस्य
kuruṭasya |
कुरुटयोः
kuruṭayoḥ |
कुरुटानाम्
kuruṭānām |
Locativo |
कुरुटे
kuruṭe |
कुरुटयोः
kuruṭayoḥ |
कुरुटेषु
kuruṭeṣu |