| Singular | Dual | Plural | |
| Nominativo |
कुर्वाणः
kurvāṇaḥ |
कुर्वाणौ
kurvāṇau |
कुर्वाणाः
kurvāṇāḥ |
| Vocativo |
कुर्वाण
kurvāṇa |
कुर्वाणौ
kurvāṇau |
कुर्वाणाः
kurvāṇāḥ |
| Acusativo |
कुर्वाणम्
kurvāṇam |
कुर्वाणौ
kurvāṇau |
कुर्वाणान्
kurvāṇān |
| Instrumental |
कुर्वाणेन
kurvāṇena |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणैः
kurvāṇaiḥ |
| Dativo |
कुर्वाणाय
kurvāṇāya |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणेभ्यः
kurvāṇebhyaḥ |
| Ablativo |
कुर्वाणात्
kurvāṇāt |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणेभ्यः
kurvāṇebhyaḥ |
| Genitivo |
कुर्वाणस्य
kurvāṇasya |
कुर्वाणयोः
kurvāṇayoḥ |
कुर्वाणानाम्
kurvāṇānām |
| Locativo |
कुर्वाणे
kurvāṇe |
कुर्वाणयोः
kurvāṇayoḥ |
कुर्वाणेषु
kurvāṇeṣu |