Singular | Dual | Plural | |
Nominativo |
कृत्
kṛt |
कृती
kṛtī |
कृन्ति
kṛnti |
Vocativo |
कृत्
kṛt |
कृती
kṛtī |
कृन्ति
kṛnti |
Acusativo |
कृत्
kṛt |
कृती
kṛtī |
कृन्ति
kṛnti |
Instrumental |
कृता
kṛtā |
कृद्भ्याम्
kṛdbhyām |
कृद्भिः
kṛdbhiḥ |
Dativo |
कृते
kṛte |
कृद्भ्याम्
kṛdbhyām |
कृद्भ्यः
kṛdbhyaḥ |
Ablativo |
कृतः
kṛtaḥ |
कृद्भ्याम्
kṛdbhyām |
कृद्भ्यः
kṛdbhyaḥ |
Genitivo |
कृतः
kṛtaḥ |
कृतोः
kṛtoḥ |
कृताम्
kṛtām |
Locativo |
कृति
kṛti |
कृतोः
kṛtoḥ |
कृत्सु
kṛtsu |